Declension table of ?pakṣavadha

Deva

MasculineSingularDualPlural
Nominativepakṣavadhaḥ pakṣavadhau pakṣavadhāḥ
Vocativepakṣavadha pakṣavadhau pakṣavadhāḥ
Accusativepakṣavadham pakṣavadhau pakṣavadhān
Instrumentalpakṣavadhena pakṣavadhābhyām pakṣavadhaiḥ pakṣavadhebhiḥ
Dativepakṣavadhāya pakṣavadhābhyām pakṣavadhebhyaḥ
Ablativepakṣavadhāt pakṣavadhābhyām pakṣavadhebhyaḥ
Genitivepakṣavadhasya pakṣavadhayoḥ pakṣavadhānām
Locativepakṣavadhe pakṣavadhayoḥ pakṣavadheṣu

Compound pakṣavadha -

Adverb -pakṣavadham -pakṣavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria