Declension table of ?pakṣavāda

Deva

MasculineSingularDualPlural
Nominativepakṣavādaḥ pakṣavādau pakṣavādāḥ
Vocativepakṣavāda pakṣavādau pakṣavādāḥ
Accusativepakṣavādam pakṣavādau pakṣavādān
Instrumentalpakṣavādena pakṣavādābhyām pakṣavādaiḥ pakṣavādebhiḥ
Dativepakṣavādāya pakṣavādābhyām pakṣavādebhyaḥ
Ablativepakṣavādāt pakṣavādābhyām pakṣavādebhyaḥ
Genitivepakṣavādasya pakṣavādayoḥ pakṣavādānām
Locativepakṣavāde pakṣavādayoḥ pakṣavādeṣu

Compound pakṣavāda -

Adverb -pakṣavādam -pakṣavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria