Declension table of ?pakṣatāvicāra

Deva

MasculineSingularDualPlural
Nominativepakṣatāvicāraḥ pakṣatāvicārau pakṣatāvicārāḥ
Vocativepakṣatāvicāra pakṣatāvicārau pakṣatāvicārāḥ
Accusativepakṣatāvicāram pakṣatāvicārau pakṣatāvicārān
Instrumentalpakṣatāvicāreṇa pakṣatāvicārābhyām pakṣatāvicāraiḥ pakṣatāvicārebhiḥ
Dativepakṣatāvicārāya pakṣatāvicārābhyām pakṣatāvicārebhyaḥ
Ablativepakṣatāvicārāt pakṣatāvicārābhyām pakṣatāvicārebhyaḥ
Genitivepakṣatāvicārasya pakṣatāvicārayoḥ pakṣatāvicārāṇām
Locativepakṣatāvicāre pakṣatāvicārayoḥ pakṣatāvicāreṣu

Compound pakṣatāvicāra -

Adverb -pakṣatāvicāram -pakṣatāvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria