Declension table of ?pakṣasammita

Deva

NeuterSingularDualPlural
Nominativepakṣasammitam pakṣasammite pakṣasammitāni
Vocativepakṣasammita pakṣasammite pakṣasammitāni
Accusativepakṣasammitam pakṣasammite pakṣasammitāni
Instrumentalpakṣasammitena pakṣasammitābhyām pakṣasammitaiḥ
Dativepakṣasammitāya pakṣasammitābhyām pakṣasammitebhyaḥ
Ablativepakṣasammitāt pakṣasammitābhyām pakṣasammitebhyaḥ
Genitivepakṣasammitasya pakṣasammitayoḥ pakṣasammitānām
Locativepakṣasammite pakṣasammitayoḥ pakṣasammiteṣu

Compound pakṣasammita -

Adverb -pakṣasammitam -pakṣasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria