Declension table of ?pakṣapuccha

Deva

NeuterSingularDualPlural
Nominativepakṣapuccham pakṣapucche pakṣapucchāni
Vocativepakṣapuccha pakṣapucche pakṣapucchāni
Accusativepakṣapuccham pakṣapucche pakṣapucchāni
Instrumentalpakṣapucchena pakṣapucchābhyām pakṣapucchaiḥ
Dativepakṣapucchāya pakṣapucchābhyām pakṣapucchebhyaḥ
Ablativepakṣapucchāt pakṣapucchābhyām pakṣapucchebhyaḥ
Genitivepakṣapucchasya pakṣapucchayoḥ pakṣapucchānām
Locativepakṣapucche pakṣapucchayoḥ pakṣapuccheṣu

Compound pakṣapuccha -

Adverb -pakṣapuccham -pakṣapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria