Declension table of ?pakṣapuṭa

Deva

MasculineSingularDualPlural
Nominativepakṣapuṭaḥ pakṣapuṭau pakṣapuṭāḥ
Vocativepakṣapuṭa pakṣapuṭau pakṣapuṭāḥ
Accusativepakṣapuṭam pakṣapuṭau pakṣapuṭān
Instrumentalpakṣapuṭena pakṣapuṭābhyām pakṣapuṭaiḥ pakṣapuṭebhiḥ
Dativepakṣapuṭāya pakṣapuṭābhyām pakṣapuṭebhyaḥ
Ablativepakṣapuṭāt pakṣapuṭābhyām pakṣapuṭebhyaḥ
Genitivepakṣapuṭasya pakṣapuṭayoḥ pakṣapuṭānām
Locativepakṣapuṭe pakṣapuṭayoḥ pakṣapuṭeṣu

Compound pakṣapuṭa -

Adverb -pakṣapuṭam -pakṣapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria