Declension table of ?pakṣapradyota

Deva

MasculineSingularDualPlural
Nominativepakṣapradyotaḥ pakṣapradyotau pakṣapradyotāḥ
Vocativepakṣapradyota pakṣapradyotau pakṣapradyotāḥ
Accusativepakṣapradyotam pakṣapradyotau pakṣapradyotān
Instrumentalpakṣapradyotena pakṣapradyotābhyām pakṣapradyotaiḥ pakṣapradyotebhiḥ
Dativepakṣapradyotāya pakṣapradyotābhyām pakṣapradyotebhyaḥ
Ablativepakṣapradyotāt pakṣapradyotābhyām pakṣapradyotebhyaḥ
Genitivepakṣapradyotasya pakṣapradyotayoḥ pakṣapradyotānām
Locativepakṣapradyote pakṣapradyotayoḥ pakṣapradyoteṣu

Compound pakṣapradyota -

Adverb -pakṣapradyotam -pakṣapradyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria