Declension table of ?pakṣapradoṣavrata

Deva

NeuterSingularDualPlural
Nominativepakṣapradoṣavratam pakṣapradoṣavrate pakṣapradoṣavratāni
Vocativepakṣapradoṣavrata pakṣapradoṣavrate pakṣapradoṣavratāni
Accusativepakṣapradoṣavratam pakṣapradoṣavrate pakṣapradoṣavratāni
Instrumentalpakṣapradoṣavratena pakṣapradoṣavratābhyām pakṣapradoṣavrataiḥ
Dativepakṣapradoṣavratāya pakṣapradoṣavratābhyām pakṣapradoṣavratebhyaḥ
Ablativepakṣapradoṣavratāt pakṣapradoṣavratābhyām pakṣapradoṣavratebhyaḥ
Genitivepakṣapradoṣavratasya pakṣapradoṣavratayoḥ pakṣapradoṣavratānām
Locativepakṣapradoṣavrate pakṣapradoṣavratayoḥ pakṣapradoṣavrateṣu

Compound pakṣapradoṣavrata -

Adverb -pakṣapradoṣavratam -pakṣapradoṣavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria