Declension table of ?pakṣapoṣaṇā

Deva

FeminineSingularDualPlural
Nominativepakṣapoṣaṇā pakṣapoṣaṇe pakṣapoṣaṇāḥ
Vocativepakṣapoṣaṇe pakṣapoṣaṇe pakṣapoṣaṇāḥ
Accusativepakṣapoṣaṇām pakṣapoṣaṇe pakṣapoṣaṇāḥ
Instrumentalpakṣapoṣaṇayā pakṣapoṣaṇābhyām pakṣapoṣaṇābhiḥ
Dativepakṣapoṣaṇāyai pakṣapoṣaṇābhyām pakṣapoṣaṇābhyaḥ
Ablativepakṣapoṣaṇāyāḥ pakṣapoṣaṇābhyām pakṣapoṣaṇābhyaḥ
Genitivepakṣapoṣaṇāyāḥ pakṣapoṣaṇayoḥ pakṣapoṣaṇānām
Locativepakṣapoṣaṇāyām pakṣapoṣaṇayoḥ pakṣapoṣaṇāsu

Adverb -pakṣapoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria