Declension table of ?pakṣapoṣaṇa

Deva

MasculineSingularDualPlural
Nominativepakṣapoṣaṇaḥ pakṣapoṣaṇau pakṣapoṣaṇāḥ
Vocativepakṣapoṣaṇa pakṣapoṣaṇau pakṣapoṣaṇāḥ
Accusativepakṣapoṣaṇam pakṣapoṣaṇau pakṣapoṣaṇān
Instrumentalpakṣapoṣaṇena pakṣapoṣaṇābhyām pakṣapoṣaṇaiḥ pakṣapoṣaṇebhiḥ
Dativepakṣapoṣaṇāya pakṣapoṣaṇābhyām pakṣapoṣaṇebhyaḥ
Ablativepakṣapoṣaṇāt pakṣapoṣaṇābhyām pakṣapoṣaṇebhyaḥ
Genitivepakṣapoṣaṇasya pakṣapoṣaṇayoḥ pakṣapoṣaṇānām
Locativepakṣapoṣaṇe pakṣapoṣaṇayoḥ pakṣapoṣaṇeṣu

Compound pakṣapoṣaṇa -

Adverb -pakṣapoṣaṇam -pakṣapoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria