Declension table of ?pakṣapātakṛtasnehā

Deva

FeminineSingularDualPlural
Nominativepakṣapātakṛtasnehā pakṣapātakṛtasnehe pakṣapātakṛtasnehāḥ
Vocativepakṣapātakṛtasnehe pakṣapātakṛtasnehe pakṣapātakṛtasnehāḥ
Accusativepakṣapātakṛtasnehām pakṣapātakṛtasnehe pakṣapātakṛtasnehāḥ
Instrumentalpakṣapātakṛtasnehayā pakṣapātakṛtasnehābhyām pakṣapātakṛtasnehābhiḥ
Dativepakṣapātakṛtasnehāyai pakṣapātakṛtasnehābhyām pakṣapātakṛtasnehābhyaḥ
Ablativepakṣapātakṛtasnehāyāḥ pakṣapātakṛtasnehābhyām pakṣapātakṛtasnehābhyaḥ
Genitivepakṣapātakṛtasnehāyāḥ pakṣapātakṛtasnehayoḥ pakṣapātakṛtasnehānām
Locativepakṣapātakṛtasnehāyām pakṣapātakṛtasnehayoḥ pakṣapātakṛtasnehāsu

Adverb -pakṣapātakṛtasneham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria