Declension table of ?pakṣapātakṛtasneha

Deva

MasculineSingularDualPlural
Nominativepakṣapātakṛtasnehaḥ pakṣapātakṛtasnehau pakṣapātakṛtasnehāḥ
Vocativepakṣapātakṛtasneha pakṣapātakṛtasnehau pakṣapātakṛtasnehāḥ
Accusativepakṣapātakṛtasneham pakṣapātakṛtasnehau pakṣapātakṛtasnehān
Instrumentalpakṣapātakṛtasnehena pakṣapātakṛtasnehābhyām pakṣapātakṛtasnehaiḥ pakṣapātakṛtasnehebhiḥ
Dativepakṣapātakṛtasnehāya pakṣapātakṛtasnehābhyām pakṣapātakṛtasnehebhyaḥ
Ablativepakṣapātakṛtasnehāt pakṣapātakṛtasnehābhyām pakṣapātakṛtasnehebhyaḥ
Genitivepakṣapātakṛtasnehasya pakṣapātakṛtasnehayoḥ pakṣapātakṛtasnehānām
Locativepakṣapātakṛtasnehe pakṣapātakṛtasnehayoḥ pakṣapātakṛtasneheṣu

Compound pakṣapātakṛtasneha -

Adverb -pakṣapātakṛtasneham -pakṣapātakṛtasnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria