Declension table of ?pakṣahatā

Deva

FeminineSingularDualPlural
Nominativepakṣahatā pakṣahate pakṣahatāḥ
Vocativepakṣahate pakṣahate pakṣahatāḥ
Accusativepakṣahatām pakṣahate pakṣahatāḥ
Instrumentalpakṣahatayā pakṣahatābhyām pakṣahatābhiḥ
Dativepakṣahatāyai pakṣahatābhyām pakṣahatābhyaḥ
Ablativepakṣahatāyāḥ pakṣahatābhyām pakṣahatābhyaḥ
Genitivepakṣahatāyāḥ pakṣahatayoḥ pakṣahatānām
Locativepakṣahatāyām pakṣahatayoḥ pakṣahatāsu

Adverb -pakṣahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria