Declension table of ?pakṣagrāhin

Deva

MasculineSingularDualPlural
Nominativepakṣagrāhī pakṣagrāhiṇau pakṣagrāhiṇaḥ
Vocativepakṣagrāhin pakṣagrāhiṇau pakṣagrāhiṇaḥ
Accusativepakṣagrāhiṇam pakṣagrāhiṇau pakṣagrāhiṇaḥ
Instrumentalpakṣagrāhiṇā pakṣagrāhibhyām pakṣagrāhibhiḥ
Dativepakṣagrāhiṇe pakṣagrāhibhyām pakṣagrāhibhyaḥ
Ablativepakṣagrāhiṇaḥ pakṣagrāhibhyām pakṣagrāhibhyaḥ
Genitivepakṣagrāhiṇaḥ pakṣagrāhiṇoḥ pakṣagrāhiṇām
Locativepakṣagrāhiṇi pakṣagrāhiṇoḥ pakṣagrāhiṣu

Compound pakṣagrāhi -

Adverb -pakṣagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria