Declension table of ?pakṣaghna

Deva

NeuterSingularDualPlural
Nominativepakṣaghnam pakṣaghne pakṣaghnāni
Vocativepakṣaghna pakṣaghne pakṣaghnāni
Accusativepakṣaghnam pakṣaghne pakṣaghnāni
Instrumentalpakṣaghnena pakṣaghnābhyām pakṣaghnaiḥ
Dativepakṣaghnāya pakṣaghnābhyām pakṣaghnebhyaḥ
Ablativepakṣaghnāt pakṣaghnābhyām pakṣaghnebhyaḥ
Genitivepakṣaghnasya pakṣaghnayoḥ pakṣaghnānām
Locativepakṣaghne pakṣaghnayoḥ pakṣaghneṣu

Compound pakṣaghna -

Adverb -pakṣaghnam -pakṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria