Declension table of ?pakṣagama

Deva

NeuterSingularDualPlural
Nominativepakṣagamam pakṣagame pakṣagamāṇi
Vocativepakṣagama pakṣagame pakṣagamāṇi
Accusativepakṣagamam pakṣagame pakṣagamāṇi
Instrumentalpakṣagameṇa pakṣagamābhyām pakṣagamaiḥ
Dativepakṣagamāya pakṣagamābhyām pakṣagamebhyaḥ
Ablativepakṣagamāt pakṣagamābhyām pakṣagamebhyaḥ
Genitivepakṣagamasya pakṣagamayoḥ pakṣagamāṇām
Locativepakṣagame pakṣagamayoḥ pakṣagameṣu

Compound pakṣagama -

Adverb -pakṣagamam -pakṣagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria