Declension table of ?pakṣagama

Deva

MasculineSingularDualPlural
Nominativepakṣagamaḥ pakṣagamau pakṣagamāḥ
Vocativepakṣagama pakṣagamau pakṣagamāḥ
Accusativepakṣagamam pakṣagamau pakṣagamān
Instrumentalpakṣagameṇa pakṣagamābhyām pakṣagamaiḥ pakṣagamebhiḥ
Dativepakṣagamāya pakṣagamābhyām pakṣagamebhyaḥ
Ablativepakṣagamāt pakṣagamābhyām pakṣagamebhyaḥ
Genitivepakṣagamasya pakṣagamayoḥ pakṣagamāṇām
Locativepakṣagame pakṣagamayoḥ pakṣagameṣu

Compound pakṣagama -

Adverb -pakṣagamam -pakṣagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria