Declension table of ?pakṣadharmatāvāda

Deva

MasculineSingularDualPlural
Nominativepakṣadharmatāvādaḥ pakṣadharmatāvādau pakṣadharmatāvādāḥ
Vocativepakṣadharmatāvāda pakṣadharmatāvādau pakṣadharmatāvādāḥ
Accusativepakṣadharmatāvādam pakṣadharmatāvādau pakṣadharmatāvādān
Instrumentalpakṣadharmatāvādena pakṣadharmatāvādābhyām pakṣadharmatāvādaiḥ pakṣadharmatāvādebhiḥ
Dativepakṣadharmatāvādāya pakṣadharmatāvādābhyām pakṣadharmatāvādebhyaḥ
Ablativepakṣadharmatāvādāt pakṣadharmatāvādābhyām pakṣadharmatāvādebhyaḥ
Genitivepakṣadharmatāvādasya pakṣadharmatāvādayoḥ pakṣadharmatāvādānām
Locativepakṣadharmatāvāde pakṣadharmatāvādayoḥ pakṣadharmatāvādeṣu

Compound pakṣadharmatāvāda -

Adverb -pakṣadharmatāvādam -pakṣadharmatāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria