Declension table of ?pakṣabindu

Deva

MasculineSingularDualPlural
Nominativepakṣabinduḥ pakṣabindū pakṣabindavaḥ
Vocativepakṣabindo pakṣabindū pakṣabindavaḥ
Accusativepakṣabindum pakṣabindū pakṣabindūn
Instrumentalpakṣabindunā pakṣabindubhyām pakṣabindubhiḥ
Dativepakṣabindave pakṣabindubhyām pakṣabindubhyaḥ
Ablativepakṣabindoḥ pakṣabindubhyām pakṣabindubhyaḥ
Genitivepakṣabindoḥ pakṣabindvoḥ pakṣabindūnām
Locativepakṣabindau pakṣabindvoḥ pakṣabinduṣu

Compound pakṣabindu -

Adverb -pakṣabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria