Declension table of ?pakṣabhukti

Deva

FeminineSingularDualPlural
Nominativepakṣabhuktiḥ pakṣabhuktī pakṣabhuktayaḥ
Vocativepakṣabhukte pakṣabhuktī pakṣabhuktayaḥ
Accusativepakṣabhuktim pakṣabhuktī pakṣabhuktīḥ
Instrumentalpakṣabhuktyā pakṣabhuktibhyām pakṣabhuktibhiḥ
Dativepakṣabhuktyai pakṣabhuktaye pakṣabhuktibhyām pakṣabhuktibhyaḥ
Ablativepakṣabhuktyāḥ pakṣabhukteḥ pakṣabhuktibhyām pakṣabhuktibhyaḥ
Genitivepakṣabhuktyāḥ pakṣabhukteḥ pakṣabhuktyoḥ pakṣabhuktīnām
Locativepakṣabhuktyām pakṣabhuktau pakṣabhuktyoḥ pakṣabhuktiṣu

Compound pakṣabhukti -

Adverb -pakṣabhukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria