Declension table of ?pakṣabheda

Deva

MasculineSingularDualPlural
Nominativepakṣabhedaḥ pakṣabhedau pakṣabhedāḥ
Vocativepakṣabheda pakṣabhedau pakṣabhedāḥ
Accusativepakṣabhedam pakṣabhedau pakṣabhedān
Instrumentalpakṣabhedena pakṣabhedābhyām pakṣabhedaiḥ pakṣabhedebhiḥ
Dativepakṣabhedāya pakṣabhedābhyām pakṣabhedebhyaḥ
Ablativepakṣabhedāt pakṣabhedābhyām pakṣabhedebhyaḥ
Genitivepakṣabhedasya pakṣabhedayoḥ pakṣabhedānām
Locativepakṣabhede pakṣabhedayoḥ pakṣabhedeṣu

Compound pakṣabheda -

Adverb -pakṣabhedam -pakṣabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria