Declension table of ?pakṣānta

Deva

MasculineSingularDualPlural
Nominativepakṣāntaḥ pakṣāntau pakṣāntāḥ
Vocativepakṣānta pakṣāntau pakṣāntāḥ
Accusativepakṣāntam pakṣāntau pakṣāntān
Instrumentalpakṣāntena pakṣāntābhyām pakṣāntaiḥ pakṣāntebhiḥ
Dativepakṣāntāya pakṣāntābhyām pakṣāntebhyaḥ
Ablativepakṣāntāt pakṣāntābhyām pakṣāntebhyaḥ
Genitivepakṣāntasya pakṣāntayoḥ pakṣāntānām
Locativepakṣānte pakṣāntayoḥ pakṣānteṣu

Compound pakṣānta -

Adverb -pakṣāntam -pakṣāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria