Declension table of ?pakṣāṣṭamī

Deva

FeminineSingularDualPlural
Nominativepakṣāṣṭamī pakṣāṣṭamyau pakṣāṣṭamyaḥ
Vocativepakṣāṣṭami pakṣāṣṭamyau pakṣāṣṭamyaḥ
Accusativepakṣāṣṭamīm pakṣāṣṭamyau pakṣāṣṭamīḥ
Instrumentalpakṣāṣṭamyā pakṣāṣṭamībhyām pakṣāṣṭamībhiḥ
Dativepakṣāṣṭamyai pakṣāṣṭamībhyām pakṣāṣṭamībhyaḥ
Ablativepakṣāṣṭamyāḥ pakṣāṣṭamībhyām pakṣāṣṭamībhyaḥ
Genitivepakṣāṣṭamyāḥ pakṣāṣṭamyoḥ pakṣāṣṭamīnām
Locativepakṣāṣṭamyām pakṣāṣṭamyoḥ pakṣāṣṭamīṣu

Compound pakṣāṣṭami - pakṣāṣṭamī -

Adverb -pakṣāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria