Declension table of ?pakṣaṅgama

Deva

NeuterSingularDualPlural
Nominativepakṣaṅgamam pakṣaṅgame pakṣaṅgamāṇi
Vocativepakṣaṅgama pakṣaṅgame pakṣaṅgamāṇi
Accusativepakṣaṅgamam pakṣaṅgame pakṣaṅgamāṇi
Instrumentalpakṣaṅgameṇa pakṣaṅgamābhyām pakṣaṅgamaiḥ
Dativepakṣaṅgamāya pakṣaṅgamābhyām pakṣaṅgamebhyaḥ
Ablativepakṣaṅgamāt pakṣaṅgamābhyām pakṣaṅgamebhyaḥ
Genitivepakṣaṅgamasya pakṣaṅgamayoḥ pakṣaṅgamāṇām
Locativepakṣaṅgame pakṣaṅgamayoḥ pakṣaṅgameṣu

Compound pakṣaṅgama -

Adverb -pakṣaṅgamam -pakṣaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria