Declension table of ?pakṣaṅgama

Deva

MasculineSingularDualPlural
Nominativepakṣaṅgamaḥ pakṣaṅgamau pakṣaṅgamāḥ
Vocativepakṣaṅgama pakṣaṅgamau pakṣaṅgamāḥ
Accusativepakṣaṅgamam pakṣaṅgamau pakṣaṅgamān
Instrumentalpakṣaṅgameṇa pakṣaṅgamābhyām pakṣaṅgamaiḥ pakṣaṅgamebhiḥ
Dativepakṣaṅgamāya pakṣaṅgamābhyām pakṣaṅgamebhyaḥ
Ablativepakṣaṅgamāt pakṣaṅgamābhyām pakṣaṅgamebhyaḥ
Genitivepakṣaṅgamasya pakṣaṅgamayoḥ pakṣaṅgamāṇām
Locativepakṣaṅgame pakṣaṅgamayoḥ pakṣaṅgameṣu

Compound pakṣaṅgama -

Adverb -pakṣaṅgamam -pakṣaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria