Declension table of ?pajrahoṣin

Deva

MasculineSingularDualPlural
Nominativepajrahoṣī pajrahoṣiṇau pajrahoṣiṇaḥ
Vocativepajrahoṣin pajrahoṣiṇau pajrahoṣiṇaḥ
Accusativepajrahoṣiṇam pajrahoṣiṇau pajrahoṣiṇaḥ
Instrumentalpajrahoṣiṇā pajrahoṣibhyām pajrahoṣibhiḥ
Dativepajrahoṣiṇe pajrahoṣibhyām pajrahoṣibhyaḥ
Ablativepajrahoṣiṇaḥ pajrahoṣibhyām pajrahoṣibhyaḥ
Genitivepajrahoṣiṇaḥ pajrahoṣiṇoḥ pajrahoṣiṇām
Locativepajrahoṣiṇi pajrahoṣiṇoḥ pajrahoṣiṣu

Compound pajrahoṣi -

Adverb -pajrahoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria