Declension table of ?pajihaṭikā

Deva

FeminineSingularDualPlural
Nominativepajihaṭikā pajihaṭike pajihaṭikāḥ
Vocativepajihaṭike pajihaṭike pajihaṭikāḥ
Accusativepajihaṭikām pajihaṭike pajihaṭikāḥ
Instrumentalpajihaṭikayā pajihaṭikābhyām pajihaṭikābhiḥ
Dativepajihaṭikāyai pajihaṭikābhyām pajihaṭikābhyaḥ
Ablativepajihaṭikāyāḥ pajihaṭikābhyām pajihaṭikābhyaḥ
Genitivepajihaṭikāyāḥ pajihaṭikayoḥ pajihaṭikānām
Locativepajihaṭikāyām pajihaṭikayoḥ pajihaṭikāsu

Adverb -pajihaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria