Declension table of ?paiśunyavādin

Deva

NeuterSingularDualPlural
Nominativepaiśunyavādi paiśunyavādinī paiśunyavādīni
Vocativepaiśunyavādin paiśunyavādi paiśunyavādinī paiśunyavādīni
Accusativepaiśunyavādi paiśunyavādinī paiśunyavādīni
Instrumentalpaiśunyavādinā paiśunyavādibhyām paiśunyavādibhiḥ
Dativepaiśunyavādine paiśunyavādibhyām paiśunyavādibhyaḥ
Ablativepaiśunyavādinaḥ paiśunyavādibhyām paiśunyavādibhyaḥ
Genitivepaiśunyavādinaḥ paiśunyavādinoḥ paiśunyavādinām
Locativepaiśunyavādini paiśunyavādinoḥ paiśunyavādiṣu

Compound paiśunyavādi -

Adverb -paiśunyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria