Declension table of ?paiśunyavādin

Deva

MasculineSingularDualPlural
Nominativepaiśunyavādī paiśunyavādinau paiśunyavādinaḥ
Vocativepaiśunyavādin paiśunyavādinau paiśunyavādinaḥ
Accusativepaiśunyavādinam paiśunyavādinau paiśunyavādinaḥ
Instrumentalpaiśunyavādinā paiśunyavādibhyām paiśunyavādibhiḥ
Dativepaiśunyavādine paiśunyavādibhyām paiśunyavādibhyaḥ
Ablativepaiśunyavādinaḥ paiśunyavādibhyām paiśunyavādibhyaḥ
Genitivepaiśunyavādinaḥ paiśunyavādinoḥ paiśunyavādinām
Locativepaiśunyavādini paiśunyavādinoḥ paiśunyavādiṣu

Compound paiśunyavādi -

Adverb -paiśunyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria