Declension table of ?paiśācikī

Deva

FeminineSingularDualPlural
Nominativepaiśācikī paiśācikyau paiśācikyaḥ
Vocativepaiśāciki paiśācikyau paiśācikyaḥ
Accusativepaiśācikīm paiśācikyau paiśācikīḥ
Instrumentalpaiśācikyā paiśācikībhyām paiśācikībhiḥ
Dativepaiśācikyai paiśācikībhyām paiśācikībhyaḥ
Ablativepaiśācikyāḥ paiśācikībhyām paiśācikībhyaḥ
Genitivepaiśācikyāḥ paiśācikyoḥ paiśācikīnām
Locativepaiśācikyām paiśācikyoḥ paiśācikīṣu

Compound paiśāciki - paiśācikī -

Adverb -paiśāciki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria