Declension table of ?paiśācika

Deva

NeuterSingularDualPlural
Nominativepaiśācikam paiśācike paiśācikāni
Vocativepaiśācika paiśācike paiśācikāni
Accusativepaiśācikam paiśācike paiśācikāni
Instrumentalpaiśācikena paiśācikābhyām paiśācikaiḥ
Dativepaiśācikāya paiśācikābhyām paiśācikebhyaḥ
Ablativepaiśācikāt paiśācikābhyām paiśācikebhyaḥ
Genitivepaiśācikasya paiśācikayoḥ paiśācikānām
Locativepaiśācike paiśācikayoḥ paiśācikeṣu

Compound paiśācika -

Adverb -paiśācikam -paiśācikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria