Declension table of ?paiśācika

Deva

MasculineSingularDualPlural
Nominativepaiśācikaḥ paiśācikau paiśācikāḥ
Vocativepaiśācika paiśācikau paiśācikāḥ
Accusativepaiśācikam paiśācikau paiśācikān
Instrumentalpaiśācikena paiśācikābhyām paiśācikaiḥ paiśācikebhiḥ
Dativepaiśācikāya paiśācikābhyām paiśācikebhyaḥ
Ablativepaiśācikāt paiśācikābhyām paiśācikebhyaḥ
Genitivepaiśācikasya paiśācikayoḥ paiśācikānām
Locativepaiśācike paiśācikayoḥ paiśācikeṣu

Compound paiśācika -

Adverb -paiśācikam -paiśācikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria