Declension table of ?paitudārava

Deva

MasculineSingularDualPlural
Nominativepaitudāravaḥ paitudāravau paitudāravāḥ
Vocativepaitudārava paitudāravau paitudāravāḥ
Accusativepaitudāravam paitudāravau paitudāravān
Instrumentalpaitudāraveṇa paitudāravābhyām paitudāravaiḥ paitudāravebhiḥ
Dativepaitudāravāya paitudāravābhyām paitudāravebhyaḥ
Ablativepaitudāravāt paitudāravābhyām paitudāravebhyaḥ
Genitivepaitudāravasya paitudāravayoḥ paitudāravāṇām
Locativepaitudārave paitudāravayoḥ paitudāraveṣu

Compound paitudārava -

Adverb -paitudāravam -paitudāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria