Declension table of ?paitta

Deva

NeuterSingularDualPlural
Nominativepaittam paitte paittāni
Vocativepaitta paitte paittāni
Accusativepaittam paitte paittāni
Instrumentalpaittena paittābhyām paittaiḥ
Dativepaittāya paittābhyām paittebhyaḥ
Ablativepaittāt paittābhyām paittebhyaḥ
Genitivepaittasya paittayoḥ paittānām
Locativepaitte paittayoḥ paitteṣu

Compound paitta -

Adverb -paittam -paittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria