Declension table of ?paitadārava

Deva

NeuterSingularDualPlural
Nominativepaitadāravam paitadārave paitadāravāṇi
Vocativepaitadārava paitadārave paitadāravāṇi
Accusativepaitadāravam paitadārave paitadāravāṇi
Instrumentalpaitadāraveṇa paitadāravābhyām paitadāravaiḥ
Dativepaitadāravāya paitadāravābhyām paitadāravebhyaḥ
Ablativepaitadāravāt paitadāravābhyām paitadāravebhyaḥ
Genitivepaitadāravasya paitadāravayoḥ paitadāravāṇām
Locativepaitadārave paitadāravayoḥ paitadāraveṣu

Compound paitadārava -

Adverb -paitadāravam -paitadāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria