Declension table of ?paitṛyajñikā

Deva

FeminineSingularDualPlural
Nominativepaitṛyajñikā paitṛyajñike paitṛyajñikāḥ
Vocativepaitṛyajñike paitṛyajñike paitṛyajñikāḥ
Accusativepaitṛyajñikām paitṛyajñike paitṛyajñikāḥ
Instrumentalpaitṛyajñikayā paitṛyajñikābhyām paitṛyajñikābhiḥ
Dativepaitṛyajñikāyai paitṛyajñikābhyām paitṛyajñikābhyaḥ
Ablativepaitṛyajñikāyāḥ paitṛyajñikābhyām paitṛyajñikābhyaḥ
Genitivepaitṛyajñikāyāḥ paitṛyajñikayoḥ paitṛyajñikānām
Locativepaitṛyajñikāyām paitṛyajñikayoḥ paitṛyajñikāsu

Adverb -paitṛyajñikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria