Declension table of ?paitṛyajñika

Deva

NeuterSingularDualPlural
Nominativepaitṛyajñikam paitṛyajñike paitṛyajñikāni
Vocativepaitṛyajñika paitṛyajñike paitṛyajñikāni
Accusativepaitṛyajñikam paitṛyajñike paitṛyajñikāni
Instrumentalpaitṛyajñikena paitṛyajñikābhyām paitṛyajñikaiḥ
Dativepaitṛyajñikāya paitṛyajñikābhyām paitṛyajñikebhyaḥ
Ablativepaitṛyajñikāt paitṛyajñikābhyām paitṛyajñikebhyaḥ
Genitivepaitṛyajñikasya paitṛyajñikayoḥ paitṛyajñikānām
Locativepaitṛyajñike paitṛyajñikayoḥ paitṛyajñikeṣu

Compound paitṛyajñika -

Adverb -paitṛyajñikam -paitṛyajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria