Declension table of ?paitṛyajñīyā

Deva

FeminineSingularDualPlural
Nominativepaitṛyajñīyā paitṛyajñīye paitṛyajñīyāḥ
Vocativepaitṛyajñīye paitṛyajñīye paitṛyajñīyāḥ
Accusativepaitṛyajñīyām paitṛyajñīye paitṛyajñīyāḥ
Instrumentalpaitṛyajñīyayā paitṛyajñīyābhyām paitṛyajñīyābhiḥ
Dativepaitṛyajñīyāyai paitṛyajñīyābhyām paitṛyajñīyābhyaḥ
Ablativepaitṛyajñīyāyāḥ paitṛyajñīyābhyām paitṛyajñīyābhyaḥ
Genitivepaitṛyajñīyāyāḥ paitṛyajñīyayoḥ paitṛyajñīyānām
Locativepaitṛyajñīyāyām paitṛyajñīyayoḥ paitṛyajñīyāsu

Adverb -paitṛyajñīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria