Declension table of ?paitṛyajñīya

Deva

MasculineSingularDualPlural
Nominativepaitṛyajñīyaḥ paitṛyajñīyau paitṛyajñīyāḥ
Vocativepaitṛyajñīya paitṛyajñīyau paitṛyajñīyāḥ
Accusativepaitṛyajñīyam paitṛyajñīyau paitṛyajñīyān
Instrumentalpaitṛyajñīyena paitṛyajñīyābhyām paitṛyajñīyaiḥ paitṛyajñīyebhiḥ
Dativepaitṛyajñīyāya paitṛyajñīyābhyām paitṛyajñīyebhyaḥ
Ablativepaitṛyajñīyāt paitṛyajñīyābhyām paitṛyajñīyebhyaḥ
Genitivepaitṛyajñīyasya paitṛyajñīyayoḥ paitṛyajñīyānām
Locativepaitṛyajñīye paitṛyajñīyayoḥ paitṛyajñīyeṣu

Compound paitṛyajñīya -

Adverb -paitṛyajñīyam -paitṛyajñīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria