Declension table of ?paitṛmedhikavidhi

Deva

MasculineSingularDualPlural
Nominativepaitṛmedhikavidhiḥ paitṛmedhikavidhī paitṛmedhikavidhayaḥ
Vocativepaitṛmedhikavidhe paitṛmedhikavidhī paitṛmedhikavidhayaḥ
Accusativepaitṛmedhikavidhim paitṛmedhikavidhī paitṛmedhikavidhīn
Instrumentalpaitṛmedhikavidhinā paitṛmedhikavidhibhyām paitṛmedhikavidhibhiḥ
Dativepaitṛmedhikavidhaye paitṛmedhikavidhibhyām paitṛmedhikavidhibhyaḥ
Ablativepaitṛmedhikavidheḥ paitṛmedhikavidhibhyām paitṛmedhikavidhibhyaḥ
Genitivepaitṛmedhikavidheḥ paitṛmedhikavidhyoḥ paitṛmedhikavidhīnām
Locativepaitṛmedhikavidhau paitṛmedhikavidhyoḥ paitṛmedhikavidhiṣu

Compound paitṛmedhikavidhi -

Adverb -paitṛmedhikavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria