Declension table of ?paitṛmedhikavidhāna

Deva

NeuterSingularDualPlural
Nominativepaitṛmedhikavidhānam paitṛmedhikavidhāne paitṛmedhikavidhānāni
Vocativepaitṛmedhikavidhāna paitṛmedhikavidhāne paitṛmedhikavidhānāni
Accusativepaitṛmedhikavidhānam paitṛmedhikavidhāne paitṛmedhikavidhānāni
Instrumentalpaitṛmedhikavidhānena paitṛmedhikavidhānābhyām paitṛmedhikavidhānaiḥ
Dativepaitṛmedhikavidhānāya paitṛmedhikavidhānābhyām paitṛmedhikavidhānebhyaḥ
Ablativepaitṛmedhikavidhānāt paitṛmedhikavidhānābhyām paitṛmedhikavidhānebhyaḥ
Genitivepaitṛmedhikavidhānasya paitṛmedhikavidhānayoḥ paitṛmedhikavidhānānām
Locativepaitṛmedhikavidhāne paitṛmedhikavidhānayoḥ paitṛmedhikavidhāneṣu

Compound paitṛmedhikavidhāna -

Adverb -paitṛmedhikavidhānam -paitṛmedhikavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria