Declension table of ?paitṛkadhana

Deva

NeuterSingularDualPlural
Nominativepaitṛkadhanam paitṛkadhane paitṛkadhanāni
Vocativepaitṛkadhana paitṛkadhane paitṛkadhanāni
Accusativepaitṛkadhanam paitṛkadhane paitṛkadhanāni
Instrumentalpaitṛkadhanena paitṛkadhanābhyām paitṛkadhanaiḥ
Dativepaitṛkadhanāya paitṛkadhanābhyām paitṛkadhanebhyaḥ
Ablativepaitṛkadhanāt paitṛkadhanābhyām paitṛkadhanebhyaḥ
Genitivepaitṛkadhanasya paitṛkadhanayoḥ paitṛkadhanānām
Locativepaitṛkadhane paitṛkadhanayoḥ paitṛkadhaneṣu

Compound paitṛkadhana -

Adverb -paitṛkadhanam -paitṛkadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria