Declension table of ?paitṛkabhūmi

Deva

FeminineSingularDualPlural
Nominativepaitṛkabhūmiḥ paitṛkabhūmī paitṛkabhūmayaḥ
Vocativepaitṛkabhūme paitṛkabhūmī paitṛkabhūmayaḥ
Accusativepaitṛkabhūmim paitṛkabhūmī paitṛkabhūmīḥ
Instrumentalpaitṛkabhūmyā paitṛkabhūmibhyām paitṛkabhūmibhiḥ
Dativepaitṛkabhūmyai paitṛkabhūmaye paitṛkabhūmibhyām paitṛkabhūmibhyaḥ
Ablativepaitṛkabhūmyāḥ paitṛkabhūmeḥ paitṛkabhūmibhyām paitṛkabhūmibhyaḥ
Genitivepaitṛkabhūmyāḥ paitṛkabhūmeḥ paitṛkabhūmyoḥ paitṛkabhūmīṇām
Locativepaitṛkabhūmyām paitṛkabhūmau paitṛkabhūmyoḥ paitṛkabhūmiṣu

Compound paitṛkabhūmi -

Adverb -paitṛkabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria