Declension table of ?paitṛkaṣvaseyī

Deva

FeminineSingularDualPlural
Nominativepaitṛkaṣvaseyī paitṛkaṣvaseyyau paitṛkaṣvaseyyaḥ
Vocativepaitṛkaṣvaseyi paitṛkaṣvaseyyau paitṛkaṣvaseyyaḥ
Accusativepaitṛkaṣvaseyīm paitṛkaṣvaseyyau paitṛkaṣvaseyīḥ
Instrumentalpaitṛkaṣvaseyyā paitṛkaṣvaseyībhyām paitṛkaṣvaseyībhiḥ
Dativepaitṛkaṣvaseyyai paitṛkaṣvaseyībhyām paitṛkaṣvaseyībhyaḥ
Ablativepaitṛkaṣvaseyyāḥ paitṛkaṣvaseyībhyām paitṛkaṣvaseyībhyaḥ
Genitivepaitṛkaṣvaseyyāḥ paitṛkaṣvaseyyoḥ paitṛkaṣvaseyīnām
Locativepaitṛkaṣvaseyyām paitṛkaṣvaseyyoḥ paitṛkaṣvaseyīṣu

Compound paitṛkaṣvaseyi - paitṛkaṣvaseyī -

Adverb -paitṛkaṣvaseyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria