Declension table of ?paitṛṣvaseyī

Deva

FeminineSingularDualPlural
Nominativepaitṛṣvaseyī paitṛṣvaseyyau paitṛṣvaseyyaḥ
Vocativepaitṛṣvaseyi paitṛṣvaseyyau paitṛṣvaseyyaḥ
Accusativepaitṛṣvaseyīm paitṛṣvaseyyau paitṛṣvaseyīḥ
Instrumentalpaitṛṣvaseyyā paitṛṣvaseyībhyām paitṛṣvaseyībhiḥ
Dativepaitṛṣvaseyyai paitṛṣvaseyībhyām paitṛṣvaseyībhyaḥ
Ablativepaitṛṣvaseyyāḥ paitṛṣvaseyībhyām paitṛṣvaseyībhyaḥ
Genitivepaitṛṣvaseyyāḥ paitṛṣvaseyyoḥ paitṛṣvaseyīnām
Locativepaitṛṣvaseyyām paitṛṣvaseyyoḥ paitṛṣvaseyīṣu

Compound paitṛṣvaseyi - paitṛṣvaseyī -

Adverb -paitṛṣvaseyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria