Declension table of paitṛṣvaseya

Deva

NeuterSingularDualPlural
Nominativepaitṛṣvaseyam paitṛṣvaseye paitṛṣvaseyāni
Vocativepaitṛṣvaseya paitṛṣvaseye paitṛṣvaseyāni
Accusativepaitṛṣvaseyam paitṛṣvaseye paitṛṣvaseyāni
Instrumentalpaitṛṣvaseyena paitṛṣvaseyābhyām paitṛṣvaseyaiḥ
Dativepaitṛṣvaseyāya paitṛṣvaseyābhyām paitṛṣvaseyebhyaḥ
Ablativepaitṛṣvaseyāt paitṛṣvaseyābhyām paitṛṣvaseyebhyaḥ
Genitivepaitṛṣvaseyasya paitṛṣvaseyayoḥ paitṛṣvaseyānām
Locativepaitṛṣvaseye paitṛṣvaseyayoḥ paitṛṣvaseyeṣu

Compound paitṛṣvaseya -

Adverb -paitṛṣvaseyam -paitṛṣvaseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria