Declension table of paitṛṣvaseya

Deva

MasculineSingularDualPlural
Nominativepaitṛṣvaseyaḥ paitṛṣvaseyau paitṛṣvaseyāḥ
Vocativepaitṛṣvaseya paitṛṣvaseyau paitṛṣvaseyāḥ
Accusativepaitṛṣvaseyam paitṛṣvaseyau paitṛṣvaseyān
Instrumentalpaitṛṣvaseyena paitṛṣvaseyābhyām paitṛṣvaseyaiḥ paitṛṣvaseyebhiḥ
Dativepaitṛṣvaseyāya paitṛṣvaseyābhyām paitṛṣvaseyebhyaḥ
Ablativepaitṛṣvaseyāt paitṛṣvaseyābhyām paitṛṣvaseyebhyaḥ
Genitivepaitṛṣvaseyasya paitṛṣvaseyayoḥ paitṛṣvaseyānām
Locativepaitṛṣvaseye paitṛṣvaseyayoḥ paitṛṣvaseyeṣu

Compound paitṛṣvaseya -

Adverb -paitṛṣvaseyam -paitṛṣvaseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria