Declension table of paippalādopaniṣad

Deva

FeminineSingularDualPlural
Nominativepaippalādopaniṣat paippalādopaniṣadau paippalādopaniṣadaḥ
Vocativepaippalādopaniṣat paippalādopaniṣadau paippalādopaniṣadaḥ
Accusativepaippalādopaniṣadam paippalādopaniṣadau paippalādopaniṣadaḥ
Instrumentalpaippalādopaniṣadā paippalādopaniṣadbhyām paippalādopaniṣadbhiḥ
Dativepaippalādopaniṣade paippalādopaniṣadbhyām paippalādopaniṣadbhyaḥ
Ablativepaippalādopaniṣadaḥ paippalādopaniṣadbhyām paippalādopaniṣadbhyaḥ
Genitivepaippalādopaniṣadaḥ paippalādopaniṣadoḥ paippalādopaniṣadām
Locativepaippalādopaniṣadi paippalādopaniṣadoḥ paippalādopaniṣatsu

Compound paippalādopaniṣat -

Adverb -paippalādopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria