Declension table of ?paiṅgyasmṛti

Deva

FeminineSingularDualPlural
Nominativepaiṅgyasmṛtiḥ paiṅgyasmṛtī paiṅgyasmṛtayaḥ
Vocativepaiṅgyasmṛte paiṅgyasmṛtī paiṅgyasmṛtayaḥ
Accusativepaiṅgyasmṛtim paiṅgyasmṛtī paiṅgyasmṛtīḥ
Instrumentalpaiṅgyasmṛtyā paiṅgyasmṛtibhyām paiṅgyasmṛtibhiḥ
Dativepaiṅgyasmṛtyai paiṅgyasmṛtaye paiṅgyasmṛtibhyām paiṅgyasmṛtibhyaḥ
Ablativepaiṅgyasmṛtyāḥ paiṅgyasmṛteḥ paiṅgyasmṛtibhyām paiṅgyasmṛtibhyaḥ
Genitivepaiṅgyasmṛtyāḥ paiṅgyasmṛteḥ paiṅgyasmṛtyoḥ paiṅgyasmṛtīnām
Locativepaiṅgyasmṛtyām paiṅgyasmṛtau paiṅgyasmṛtyoḥ paiṅgyasmṛtiṣu

Compound paiṅgyasmṛti -

Adverb -paiṅgyasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria