Declension table of ?paiṅgya

Deva

MasculineSingularDualPlural
Nominativepaiṅgyaḥ paiṅgyau paiṅgyāḥ
Vocativepaiṅgya paiṅgyau paiṅgyāḥ
Accusativepaiṅgyam paiṅgyau paiṅgyān
Instrumentalpaiṅgyena paiṅgyābhyām paiṅgyaiḥ paiṅgyebhiḥ
Dativepaiṅgyāya paiṅgyābhyām paiṅgyebhyaḥ
Ablativepaiṅgyāt paiṅgyābhyām paiṅgyebhyaḥ
Genitivepaiṅgyasya paiṅgyayoḥ paiṅgyānām
Locativepaiṅgye paiṅgyayoḥ paiṅgyeṣu

Compound paiṅgya -

Adverb -paiṅgyam -paiṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria